般若波罗蜜多心经-梵文(收藏)

  
      下载试听Prajnaparamita.mp3

    Prajnaparamita Hrdaya Sutra
  
  Arya-Avalokiteshvaro Bodhisattvo,
  gambhiram prajnaparamitacharyam charamano vyavalokayati,
  sma pancha-skandhas tams cha sva bhava shunyam
  pasyati sma.
  Iha Sariputra:
  Rupam shunyata,
  shunyataiva rupam.
  Rupan na prithak shunyata,
  shunyataya na prithag rupam.
  Yad rupam sa shunyata,
  ya shunyata sa rupam.
  Evam eva
  vedana, samjna, samskara,
  vijnanam.
  Iha Sariputra:
  Sarva dharmah shunyata-laksana,
  Anutpanna aniruddha,
  amala aviamala,
  anuna aparipurnah.
  Tasmaj Chariputra:
  Shunyatayam na rupam,
  na vedana, na samjna, na samskarah,
  na vijnanam.
  Na chaksuh, shrotra, ghrana
  jihva, kaya, manamsi;
  Na rupa, shabda, gandha,
  rasa, sprastavaya dharmah,
  Na chaksur-dhatur
  yavan na manovjnana-dhatuh.
  
  Na avidya,
  na avidya-kshayo,
  yavan na jara-maranam,
  na jara-marana-kshayo.
  Na duhkha, samudaya,
  nirodha, marga.
  Na jnanam,
  na praptir, na apraptih.
  Tasmaj Chariputra:
  Apraptitvad bodhisattvasya,
  prajnaparamitam asritya,
  viharaty achittavaranah.
  Chittavarana-nastitvad atrastro,
  viparyasa atikranto,
  nishtha nirvana praptah.
  Tryadhva vyavasthitah,
  sarva buddhah,
  prajnaparamitam asritya anuttaram
  samyaksambodhim abhisambuddhah.
  Tasmaj jnatavyam:
  Prajnaparamita maha-mantro,
  maha-vidya-mantro,
  anuttara-mantro,
  samasama-mantrah,
  sarva duhkha prasamanah,
  satyam amithyatvat.
  Prajnaparamitayam ukto mantrah.
  Tadyatha:
  Gate, gate
  Para gate
  Para sam gate
  Bodhi, svaha!
  Iti prajnaparamita-hridayam samaptam.
posted @ 2004-08-02 15:45  Toll  阅读(9801)  评论(13编辑  收藏  举报